Declension table of ?viṣamapādā

Deva

FeminineSingularDualPlural
Nominativeviṣamapādā viṣamapāde viṣamapādāḥ
Vocativeviṣamapāde viṣamapāde viṣamapādāḥ
Accusativeviṣamapādām viṣamapāde viṣamapādāḥ
Instrumentalviṣamapādayā viṣamapādābhyām viṣamapādābhiḥ
Dativeviṣamapādāyai viṣamapādābhyām viṣamapādābhyaḥ
Ablativeviṣamapādāyāḥ viṣamapādābhyām viṣamapādābhyaḥ
Genitiveviṣamapādāyāḥ viṣamapādayoḥ viṣamapādānām
Locativeviṣamapādāyām viṣamapādayoḥ viṣamapādāsu

Adverb -viṣamapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria