Declension table of ?viṣamanayana

Deva

NeuterSingularDualPlural
Nominativeviṣamanayanam viṣamanayane viṣamanayanāni
Vocativeviṣamanayana viṣamanayane viṣamanayanāni
Accusativeviṣamanayanam viṣamanayane viṣamanayanāni
Instrumentalviṣamanayanena viṣamanayanābhyām viṣamanayanaiḥ
Dativeviṣamanayanāya viṣamanayanābhyām viṣamanayanebhyaḥ
Ablativeviṣamanayanāt viṣamanayanābhyām viṣamanayanebhyaḥ
Genitiveviṣamanayanasya viṣamanayanayoḥ viṣamanayanānām
Locativeviṣamanayane viṣamanayanayoḥ viṣamanayaneṣu

Compound viṣamanayana -

Adverb -viṣamanayanam -viṣamanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria