Declension table of ?viṣamamaya

Deva

NeuterSingularDualPlural
Nominativeviṣamamayam viṣamamaye viṣamamayāṇi
Vocativeviṣamamaya viṣamamaye viṣamamayāṇi
Accusativeviṣamamayam viṣamamaye viṣamamayāṇi
Instrumentalviṣamamayeṇa viṣamamayābhyām viṣamamayaiḥ
Dativeviṣamamayāya viṣamamayābhyām viṣamamayebhyaḥ
Ablativeviṣamamayāt viṣamamayābhyām viṣamamayebhyaḥ
Genitiveviṣamamayasya viṣamamayayoḥ viṣamamayāṇām
Locativeviṣamamaye viṣamamayayoḥ viṣamamayeṣu

Compound viṣamamaya -

Adverb -viṣamamayam -viṣamamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria