Declension table of ?viṣamamaya

Deva

MasculineSingularDualPlural
Nominativeviṣamamayaḥ viṣamamayau viṣamamayāḥ
Vocativeviṣamamaya viṣamamayau viṣamamayāḥ
Accusativeviṣamamayam viṣamamayau viṣamamayān
Instrumentalviṣamamayeṇa viṣamamayābhyām viṣamamayaiḥ viṣamamayebhiḥ
Dativeviṣamamayāya viṣamamayābhyām viṣamamayebhyaḥ
Ablativeviṣamamayāt viṣamamayābhyām viṣamamayebhyaḥ
Genitiveviṣamamayasya viṣamamayayoḥ viṣamamayāṇām
Locativeviṣamamaye viṣamamayayoḥ viṣamamayeṣu

Compound viṣamamaya -

Adverb -viṣamamayam -viṣamamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria