Declension table of ?viṣamalakṣmī

Deva

FeminineSingularDualPlural
Nominativeviṣamalakṣmī viṣamalakṣmyau viṣamalakṣmyaḥ
Vocativeviṣamalakṣmi viṣamalakṣmyau viṣamalakṣmyaḥ
Accusativeviṣamalakṣmīm viṣamalakṣmyau viṣamalakṣmīḥ
Instrumentalviṣamalakṣmyā viṣamalakṣmībhyām viṣamalakṣmībhiḥ
Dativeviṣamalakṣmyai viṣamalakṣmībhyām viṣamalakṣmībhyaḥ
Ablativeviṣamalakṣmyāḥ viṣamalakṣmībhyām viṣamalakṣmībhyaḥ
Genitiveviṣamalakṣmyāḥ viṣamalakṣmyoḥ viṣamalakṣmīṇām
Locativeviṣamalakṣmyām viṣamalakṣmyoḥ viṣamalakṣmīṣu

Compound viṣamalakṣmi - viṣamalakṣmī -

Adverb -viṣamalakṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria