Declension table of ?viṣamakriyatva

Deva

NeuterSingularDualPlural
Nominativeviṣamakriyatvam viṣamakriyatve viṣamakriyatvāni
Vocativeviṣamakriyatva viṣamakriyatve viṣamakriyatvāni
Accusativeviṣamakriyatvam viṣamakriyatve viṣamakriyatvāni
Instrumentalviṣamakriyatvena viṣamakriyatvābhyām viṣamakriyatvaiḥ
Dativeviṣamakriyatvāya viṣamakriyatvābhyām viṣamakriyatvebhyaḥ
Ablativeviṣamakriyatvāt viṣamakriyatvābhyām viṣamakriyatvebhyaḥ
Genitiveviṣamakriyatvasya viṣamakriyatvayoḥ viṣamakriyatvānām
Locativeviṣamakriyatve viṣamakriyatvayoḥ viṣamakriyatveṣu

Compound viṣamakriyatva -

Adverb -viṣamakriyatvam -viṣamakriyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria