Declension table of ?viṣamakarṇa

Deva

NeuterSingularDualPlural
Nominativeviṣamakarṇam viṣamakarṇe viṣamakarṇāni
Vocativeviṣamakarṇa viṣamakarṇe viṣamakarṇāni
Accusativeviṣamakarṇam viṣamakarṇe viṣamakarṇāni
Instrumentalviṣamakarṇena viṣamakarṇābhyām viṣamakarṇaiḥ
Dativeviṣamakarṇāya viṣamakarṇābhyām viṣamakarṇebhyaḥ
Ablativeviṣamakarṇāt viṣamakarṇābhyām viṣamakarṇebhyaḥ
Genitiveviṣamakarṇasya viṣamakarṇayoḥ viṣamakarṇānām
Locativeviṣamakarṇe viṣamakarṇayoḥ viṣamakarṇeṣu

Compound viṣamakarṇa -

Adverb -viṣamakarṇam -viṣamakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria