Declension table of ?viṣamakarṇa

Deva

MasculineSingularDualPlural
Nominativeviṣamakarṇaḥ viṣamakarṇau viṣamakarṇāḥ
Vocativeviṣamakarṇa viṣamakarṇau viṣamakarṇāḥ
Accusativeviṣamakarṇam viṣamakarṇau viṣamakarṇān
Instrumentalviṣamakarṇena viṣamakarṇābhyām viṣamakarṇaiḥ viṣamakarṇebhiḥ
Dativeviṣamakarṇāya viṣamakarṇābhyām viṣamakarṇebhyaḥ
Ablativeviṣamakarṇāt viṣamakarṇābhyām viṣamakarṇebhyaḥ
Genitiveviṣamakarṇasya viṣamakarṇayoḥ viṣamakarṇānām
Locativeviṣamakarṇe viṣamakarṇayoḥ viṣamakarṇeṣu

Compound viṣamakarṇa -

Adverb -viṣamakarṇam -viṣamakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria