Declension table of ?viṣamaka

Deva

NeuterSingularDualPlural
Nominativeviṣamakam viṣamake viṣamakāṇi
Vocativeviṣamaka viṣamake viṣamakāṇi
Accusativeviṣamakam viṣamake viṣamakāṇi
Instrumentalviṣamakeṇa viṣamakābhyām viṣamakaiḥ
Dativeviṣamakāya viṣamakābhyām viṣamakebhyaḥ
Ablativeviṣamakāt viṣamakābhyām viṣamakebhyaḥ
Genitiveviṣamakasya viṣamakayoḥ viṣamakāṇām
Locativeviṣamake viṣamakayoḥ viṣamakeṣu

Compound viṣamaka -

Adverb -viṣamakam -viṣamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria