Declension table of ?viṣamaka

Deva

MasculineSingularDualPlural
Nominativeviṣamakaḥ viṣamakau viṣamakāḥ
Vocativeviṣamaka viṣamakau viṣamakāḥ
Accusativeviṣamakam viṣamakau viṣamakān
Instrumentalviṣamakeṇa viṣamakābhyām viṣamakaiḥ viṣamakebhiḥ
Dativeviṣamakāya viṣamakābhyām viṣamakebhyaḥ
Ablativeviṣamakāt viṣamakābhyām viṣamakebhyaḥ
Genitiveviṣamakasya viṣamakayoḥ viṣamakāṇām
Locativeviṣamake viṣamakayoḥ viṣamakeṣu

Compound viṣamaka -

Adverb -viṣamakam -viṣamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria