Declension table of ?viṣamajvarāṅkuśalauha

Deva

MasculineSingularDualPlural
Nominativeviṣamajvarāṅkuśalauhaḥ viṣamajvarāṅkuśalauhau viṣamajvarāṅkuśalauhāḥ
Vocativeviṣamajvarāṅkuśalauha viṣamajvarāṅkuśalauhau viṣamajvarāṅkuśalauhāḥ
Accusativeviṣamajvarāṅkuśalauham viṣamajvarāṅkuśalauhau viṣamajvarāṅkuśalauhān
Instrumentalviṣamajvarāṅkuśalauhena viṣamajvarāṅkuśalauhābhyām viṣamajvarāṅkuśalauhaiḥ viṣamajvarāṅkuśalauhebhiḥ
Dativeviṣamajvarāṅkuśalauhāya viṣamajvarāṅkuśalauhābhyām viṣamajvarāṅkuśalauhebhyaḥ
Ablativeviṣamajvarāṅkuśalauhāt viṣamajvarāṅkuśalauhābhyām viṣamajvarāṅkuśalauhebhyaḥ
Genitiveviṣamajvarāṅkuśalauhasya viṣamajvarāṅkuśalauhayoḥ viṣamajvarāṅkuśalauhānām
Locativeviṣamajvarāṅkuśalauhe viṣamajvarāṅkuśalauhayoḥ viṣamajvarāṅkuśalauheṣu

Compound viṣamajvarāṅkuśalauha -

Adverb -viṣamajvarāṅkuśalauham -viṣamajvarāṅkuśalauhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria