Declension table of ?viṣamajvara

Deva

MasculineSingularDualPlural
Nominativeviṣamajvaraḥ viṣamajvarau viṣamajvarāḥ
Vocativeviṣamajvara viṣamajvarau viṣamajvarāḥ
Accusativeviṣamajvaram viṣamajvarau viṣamajvarān
Instrumentalviṣamajvareṇa viṣamajvarābhyām viṣamajvaraiḥ viṣamajvarebhiḥ
Dativeviṣamajvarāya viṣamajvarābhyām viṣamajvarebhyaḥ
Ablativeviṣamajvarāt viṣamajvarābhyām viṣamajvarebhyaḥ
Genitiveviṣamajvarasya viṣamajvarayoḥ viṣamajvarāṇām
Locativeviṣamajvare viṣamajvarayoḥ viṣamajvareṣu

Compound viṣamajvara -

Adverb -viṣamajvaram -viṣamajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria