Declension table of ?viṣamagatā

Deva

FeminineSingularDualPlural
Nominativeviṣamagatā viṣamagate viṣamagatāḥ
Vocativeviṣamagate viṣamagate viṣamagatāḥ
Accusativeviṣamagatām viṣamagate viṣamagatāḥ
Instrumentalviṣamagatayā viṣamagatābhyām viṣamagatābhiḥ
Dativeviṣamagatāyai viṣamagatābhyām viṣamagatābhyaḥ
Ablativeviṣamagatāyāḥ viṣamagatābhyām viṣamagatābhyaḥ
Genitiveviṣamagatāyāḥ viṣamagatayoḥ viṣamagatānām
Locativeviṣamagatāyām viṣamagatayoḥ viṣamagatāsu

Adverb -viṣamagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria