Declension table of ?viṣamacchada

Deva

MasculineSingularDualPlural
Nominativeviṣamacchadaḥ viṣamacchadau viṣamacchadāḥ
Vocativeviṣamacchada viṣamacchadau viṣamacchadāḥ
Accusativeviṣamacchadam viṣamacchadau viṣamacchadān
Instrumentalviṣamacchadena viṣamacchadābhyām viṣamacchadaiḥ viṣamacchadebhiḥ
Dativeviṣamacchadāya viṣamacchadābhyām viṣamacchadebhyaḥ
Ablativeviṣamacchadāt viṣamacchadābhyām viṣamacchadebhyaḥ
Genitiveviṣamacchadasya viṣamacchadayoḥ viṣamacchadānām
Locativeviṣamacchade viṣamacchadayoḥ viṣamacchadeṣu

Compound viṣamacchada -

Adverb -viṣamacchadam -viṣamacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria