Declension table of ?viṣamacchāyā

Deva

FeminineSingularDualPlural
Nominativeviṣamacchāyā viṣamacchāye viṣamacchāyāḥ
Vocativeviṣamacchāye viṣamacchāye viṣamacchāyāḥ
Accusativeviṣamacchāyām viṣamacchāye viṣamacchāyāḥ
Instrumentalviṣamacchāyayā viṣamacchāyābhyām viṣamacchāyābhiḥ
Dativeviṣamacchāyāyai viṣamacchāyābhyām viṣamacchāyābhyaḥ
Ablativeviṣamacchāyāyāḥ viṣamacchāyābhyām viṣamacchāyābhyaḥ
Genitiveviṣamacchāyāyāḥ viṣamacchāyayoḥ viṣamacchāyānām
Locativeviṣamacchāyāyām viṣamacchāyayoḥ viṣamacchāyāsu

Adverb -viṣamacchāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria