Declension table of ?viṣamacaturbhuja

Deva

MasculineSingularDualPlural
Nominativeviṣamacaturbhujaḥ viṣamacaturbhujau viṣamacaturbhujāḥ
Vocativeviṣamacaturbhuja viṣamacaturbhujau viṣamacaturbhujāḥ
Accusativeviṣamacaturbhujam viṣamacaturbhujau viṣamacaturbhujān
Instrumentalviṣamacaturbhujena viṣamacaturbhujābhyām viṣamacaturbhujaiḥ viṣamacaturbhujebhiḥ
Dativeviṣamacaturbhujāya viṣamacaturbhujābhyām viṣamacaturbhujebhyaḥ
Ablativeviṣamacaturbhujāt viṣamacaturbhujābhyām viṣamacaturbhujebhyaḥ
Genitiveviṣamacaturbhujasya viṣamacaturbhujayoḥ viṣamacaturbhujānām
Locativeviṣamacaturbhuje viṣamacaturbhujayoḥ viṣamacaturbhujeṣu

Compound viṣamacaturbhuja -

Adverb -viṣamacaturbhujam -viṣamacaturbhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria