Declension table of ?viṣamacatuṣkoṇa

Deva

MasculineSingularDualPlural
Nominativeviṣamacatuṣkoṇaḥ viṣamacatuṣkoṇau viṣamacatuṣkoṇāḥ
Vocativeviṣamacatuṣkoṇa viṣamacatuṣkoṇau viṣamacatuṣkoṇāḥ
Accusativeviṣamacatuṣkoṇam viṣamacatuṣkoṇau viṣamacatuṣkoṇān
Instrumentalviṣamacatuṣkoṇena viṣamacatuṣkoṇābhyām viṣamacatuṣkoṇaiḥ viṣamacatuṣkoṇebhiḥ
Dativeviṣamacatuṣkoṇāya viṣamacatuṣkoṇābhyām viṣamacatuṣkoṇebhyaḥ
Ablativeviṣamacatuṣkoṇāt viṣamacatuṣkoṇābhyām viṣamacatuṣkoṇebhyaḥ
Genitiveviṣamacatuṣkoṇasya viṣamacatuṣkoṇayoḥ viṣamacatuṣkoṇānām
Locativeviṣamacatuṣkoṇe viṣamacatuṣkoṇayoḥ viṣamacatuṣkoṇeṣu

Compound viṣamacatuṣkoṇa -

Adverb -viṣamacatuṣkoṇam -viṣamacatuṣkoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria