Declension table of ?viṣamacakravāla

Deva

NeuterSingularDualPlural
Nominativeviṣamacakravālam viṣamacakravāle viṣamacakravālāni
Vocativeviṣamacakravāla viṣamacakravāle viṣamacakravālāni
Accusativeviṣamacakravālam viṣamacakravāle viṣamacakravālāni
Instrumentalviṣamacakravālena viṣamacakravālābhyām viṣamacakravālaiḥ
Dativeviṣamacakravālāya viṣamacakravālābhyām viṣamacakravālebhyaḥ
Ablativeviṣamacakravālāt viṣamacakravālābhyām viṣamacakravālebhyaḥ
Genitiveviṣamacakravālasya viṣamacakravālayoḥ viṣamacakravālānām
Locativeviṣamacakravāle viṣamacakravālayoḥ viṣamacakravāleṣu

Compound viṣamacakravāla -

Adverb -viṣamacakravālam -viṣamacakravālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria