Declension table of ?viṣamabāṇalīlā

Deva

FeminineSingularDualPlural
Nominativeviṣamabāṇalīlā viṣamabāṇalīle viṣamabāṇalīlāḥ
Vocativeviṣamabāṇalīle viṣamabāṇalīle viṣamabāṇalīlāḥ
Accusativeviṣamabāṇalīlām viṣamabāṇalīle viṣamabāṇalīlāḥ
Instrumentalviṣamabāṇalīlayā viṣamabāṇalīlābhyām viṣamabāṇalīlābhiḥ
Dativeviṣamabāṇalīlāyai viṣamabāṇalīlābhyām viṣamabāṇalīlābhyaḥ
Ablativeviṣamabāṇalīlāyāḥ viṣamabāṇalīlābhyām viṣamabāṇalīlābhyaḥ
Genitiveviṣamabāṇalīlāyāḥ viṣamabāṇalīlayoḥ viṣamabāṇalīlānām
Locativeviṣamabāṇalīlāyām viṣamabāṇalīlayoḥ viṣamabāṇalīlāsu

Adverb -viṣamabāṇalīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria