Declension table of ?viṣamabāṇa

Deva

MasculineSingularDualPlural
Nominativeviṣamabāṇaḥ viṣamabāṇau viṣamabāṇāḥ
Vocativeviṣamabāṇa viṣamabāṇau viṣamabāṇāḥ
Accusativeviṣamabāṇam viṣamabāṇau viṣamabāṇān
Instrumentalviṣamabāṇena viṣamabāṇābhyām viṣamabāṇaiḥ viṣamabāṇebhiḥ
Dativeviṣamabāṇāya viṣamabāṇābhyām viṣamabāṇebhyaḥ
Ablativeviṣamabāṇāt viṣamabāṇābhyām viṣamabāṇebhyaḥ
Genitiveviṣamabāṇasya viṣamabāṇayoḥ viṣamabāṇānām
Locativeviṣamabāṇe viṣamabāṇayoḥ viṣamabāṇeṣu

Compound viṣamabāṇa -

Adverb -viṣamabāṇam -viṣamabāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria