Declension table of ?viṣamāśayā

Deva

FeminineSingularDualPlural
Nominativeviṣamāśayā viṣamāśaye viṣamāśayāḥ
Vocativeviṣamāśaye viṣamāśaye viṣamāśayāḥ
Accusativeviṣamāśayām viṣamāśaye viṣamāśayāḥ
Instrumentalviṣamāśayayā viṣamāśayābhyām viṣamāśayābhiḥ
Dativeviṣamāśayāyai viṣamāśayābhyām viṣamāśayābhyaḥ
Ablativeviṣamāśayāyāḥ viṣamāśayābhyām viṣamāśayābhyaḥ
Genitiveviṣamāśayāyāḥ viṣamāśayayoḥ viṣamāśayānām
Locativeviṣamāśayāyām viṣamāśayayoḥ viṣamāśayāsu

Adverb -viṣamāśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria