Declension table of ?viṣamāśaya

Deva

NeuterSingularDualPlural
Nominativeviṣamāśayam viṣamāśaye viṣamāśayāni
Vocativeviṣamāśaya viṣamāśaye viṣamāśayāni
Accusativeviṣamāśayam viṣamāśaye viṣamāśayāni
Instrumentalviṣamāśayena viṣamāśayābhyām viṣamāśayaiḥ
Dativeviṣamāśayāya viṣamāśayābhyām viṣamāśayebhyaḥ
Ablativeviṣamāśayāt viṣamāśayābhyām viṣamāśayebhyaḥ
Genitiveviṣamāśayasya viṣamāśayayoḥ viṣamāśayānām
Locativeviṣamāśaye viṣamāśayayoḥ viṣamāśayeṣu

Compound viṣamāśaya -

Adverb -viṣamāśayam -viṣamāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria