Declension table of ?viṣamāśana

Deva

NeuterSingularDualPlural
Nominativeviṣamāśanam viṣamāśane viṣamāśanāni
Vocativeviṣamāśana viṣamāśane viṣamāśanāni
Accusativeviṣamāśanam viṣamāśane viṣamāśanāni
Instrumentalviṣamāśanena viṣamāśanābhyām viṣamāśanaiḥ
Dativeviṣamāśanāya viṣamāśanābhyām viṣamāśanebhyaḥ
Ablativeviṣamāśanāt viṣamāśanābhyām viṣamāśanebhyaḥ
Genitiveviṣamāśanasya viṣamāśanayoḥ viṣamāśanānām
Locativeviṣamāśane viṣamāśanayoḥ viṣamāśaneṣu

Compound viṣamāśana -

Adverb -viṣamāśanam -viṣamāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria