Declension table of ?viṣamāyudha

Deva

MasculineSingularDualPlural
Nominativeviṣamāyudhaḥ viṣamāyudhau viṣamāyudhāḥ
Vocativeviṣamāyudha viṣamāyudhau viṣamāyudhāḥ
Accusativeviṣamāyudham viṣamāyudhau viṣamāyudhān
Instrumentalviṣamāyudhena viṣamāyudhābhyām viṣamāyudhaiḥ viṣamāyudhebhiḥ
Dativeviṣamāyudhāya viṣamāyudhābhyām viṣamāyudhebhyaḥ
Ablativeviṣamāyudhāt viṣamāyudhābhyām viṣamāyudhebhyaḥ
Genitiveviṣamāyudhasya viṣamāyudhayoḥ viṣamāyudhānām
Locativeviṣamāyudhe viṣamāyudhayoḥ viṣamāyudheṣu

Compound viṣamāyudha -

Adverb -viṣamāyudham -viṣamāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria