Declension table of ?viṣamāvatāra

Deva

MasculineSingularDualPlural
Nominativeviṣamāvatāraḥ viṣamāvatārau viṣamāvatārāḥ
Vocativeviṣamāvatāra viṣamāvatārau viṣamāvatārāḥ
Accusativeviṣamāvatāram viṣamāvatārau viṣamāvatārān
Instrumentalviṣamāvatāreṇa viṣamāvatārābhyām viṣamāvatāraiḥ viṣamāvatārebhiḥ
Dativeviṣamāvatārāya viṣamāvatārābhyām viṣamāvatārebhyaḥ
Ablativeviṣamāvatārāt viṣamāvatārābhyām viṣamāvatārebhyaḥ
Genitiveviṣamāvatārasya viṣamāvatārayoḥ viṣamāvatārāṇām
Locativeviṣamāvatāre viṣamāvatārayoḥ viṣamāvatāreṣu

Compound viṣamāvatāra -

Adverb -viṣamāvatāram -viṣamāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria