Declension table of ?viṣamārthadīpikā

Deva

FeminineSingularDualPlural
Nominativeviṣamārthadīpikā viṣamārthadīpike viṣamārthadīpikāḥ
Vocativeviṣamārthadīpike viṣamārthadīpike viṣamārthadīpikāḥ
Accusativeviṣamārthadīpikām viṣamārthadīpike viṣamārthadīpikāḥ
Instrumentalviṣamārthadīpikayā viṣamārthadīpikābhyām viṣamārthadīpikābhiḥ
Dativeviṣamārthadīpikāyai viṣamārthadīpikābhyām viṣamārthadīpikābhyaḥ
Ablativeviṣamārthadīpikāyāḥ viṣamārthadīpikābhyām viṣamārthadīpikābhyaḥ
Genitiveviṣamārthadīpikāyāḥ viṣamārthadīpikayoḥ viṣamārthadīpikānām
Locativeviṣamārthadīpikāyām viṣamārthadīpikayoḥ viṣamārthadīpikāsu

Adverb -viṣamārthadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria