Declension table of ?viṣamākṣa

Deva

MasculineSingularDualPlural
Nominativeviṣamākṣaḥ viṣamākṣau viṣamākṣāḥ
Vocativeviṣamākṣa viṣamākṣau viṣamākṣāḥ
Accusativeviṣamākṣam viṣamākṣau viṣamākṣān
Instrumentalviṣamākṣeṇa viṣamākṣābhyām viṣamākṣaiḥ viṣamākṣebhiḥ
Dativeviṣamākṣāya viṣamākṣābhyām viṣamākṣebhyaḥ
Ablativeviṣamākṣāt viṣamākṣābhyām viṣamākṣebhyaḥ
Genitiveviṣamākṣasya viṣamākṣayoḥ viṣamākṣāṇām
Locativeviṣamākṣe viṣamākṣayoḥ viṣamākṣeṣu

Compound viṣamākṣa -

Adverb -viṣamākṣam -viṣamākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria