Declension table of ?viṣamṛtyu

Deva

MasculineSingularDualPlural
Nominativeviṣamṛtyuḥ viṣamṛtyū viṣamṛtyavaḥ
Vocativeviṣamṛtyo viṣamṛtyū viṣamṛtyavaḥ
Accusativeviṣamṛtyum viṣamṛtyū viṣamṛtyūn
Instrumentalviṣamṛtyunā viṣamṛtyubhyām viṣamṛtyubhiḥ
Dativeviṣamṛtyave viṣamṛtyubhyām viṣamṛtyubhyaḥ
Ablativeviṣamṛtyoḥ viṣamṛtyubhyām viṣamṛtyubhyaḥ
Genitiveviṣamṛtyoḥ viṣamṛtyvoḥ viṣamṛtyūnām
Locativeviṣamṛtyau viṣamṛtyvoḥ viṣamṛtyuṣu

Compound viṣamṛtyu -

Adverb -viṣamṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria