Declension table of ?viṣalatā

Deva

FeminineSingularDualPlural
Nominativeviṣalatā viṣalate viṣalatāḥ
Vocativeviṣalate viṣalate viṣalatāḥ
Accusativeviṣalatām viṣalate viṣalatāḥ
Instrumentalviṣalatayā viṣalatābhyām viṣalatābhiḥ
Dativeviṣalatāyai viṣalatābhyām viṣalatābhyaḥ
Ablativeviṣalatāyāḥ viṣalatābhyām viṣalatābhyaḥ
Genitiveviṣalatāyāḥ viṣalatayoḥ viṣalatānām
Locativeviṣalatāyām viṣalatayoḥ viṣalatāsu

Adverb -viṣalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria