Declension table of ?viṣalāṅgala

Deva

MasculineSingularDualPlural
Nominativeviṣalāṅgalaḥ viṣalāṅgalau viṣalāṅgalāḥ
Vocativeviṣalāṅgala viṣalāṅgalau viṣalāṅgalāḥ
Accusativeviṣalāṅgalam viṣalāṅgalau viṣalāṅgalān
Instrumentalviṣalāṅgalena viṣalāṅgalābhyām viṣalāṅgalaiḥ viṣalāṅgalebhiḥ
Dativeviṣalāṅgalāya viṣalāṅgalābhyām viṣalāṅgalebhyaḥ
Ablativeviṣalāṅgalāt viṣalāṅgalābhyām viṣalāṅgalebhyaḥ
Genitiveviṣalāṅgalasya viṣalāṅgalayoḥ viṣalāṅgalānām
Locativeviṣalāṅgale viṣalāṅgalayoḥ viṣalāṅgaleṣu

Compound viṣalāṅgala -

Adverb -viṣalāṅgalam -viṣalāṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria