Declension table of ?viṣalāṇṭā

Deva

FeminineSingularDualPlural
Nominativeviṣalāṇṭā viṣalāṇṭe viṣalāṇṭāḥ
Vocativeviṣalāṇṭe viṣalāṇṭe viṣalāṇṭāḥ
Accusativeviṣalāṇṭām viṣalāṇṭe viṣalāṇṭāḥ
Instrumentalviṣalāṇṭayā viṣalāṇṭābhyām viṣalāṇṭābhiḥ
Dativeviṣalāṇṭāyai viṣalāṇṭābhyām viṣalāṇṭābhyaḥ
Ablativeviṣalāṇṭāyāḥ viṣalāṇṭābhyām viṣalāṇṭābhyaḥ
Genitiveviṣalāṇṭāyāḥ viṣalāṇṭayoḥ viṣalāṇṭānām
Locativeviṣalāṇṭāyām viṣalāṇṭayoḥ viṣalāṇṭāsu

Adverb -viṣalāṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria