Declension table of ?viṣalaḍḍukā

Deva

FeminineSingularDualPlural
Nominativeviṣalaḍḍukā viṣalaḍḍuke viṣalaḍḍukāḥ
Vocativeviṣalaḍḍuke viṣalaḍḍuke viṣalaḍḍukāḥ
Accusativeviṣalaḍḍukām viṣalaḍḍuke viṣalaḍḍukāḥ
Instrumentalviṣalaḍḍukayā viṣalaḍḍukābhyām viṣalaḍḍukābhiḥ
Dativeviṣalaḍḍukāyai viṣalaḍḍukābhyām viṣalaḍḍukābhyaḥ
Ablativeviṣalaḍḍukāyāḥ viṣalaḍḍukābhyām viṣalaḍḍukābhyaḥ
Genitiveviṣalaḍḍukāyāḥ viṣalaḍḍukayoḥ viṣalaḍḍukānām
Locativeviṣalaḍḍukāyām viṣalaḍḍukayoḥ viṣalaḍḍukāsu

Adverb -viṣalaḍḍukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria