Declension table of ?viṣalaḍḍuka

Deva

NeuterSingularDualPlural
Nominativeviṣalaḍḍukam viṣalaḍḍuke viṣalaḍḍukāni
Vocativeviṣalaḍḍuka viṣalaḍḍuke viṣalaḍḍukāni
Accusativeviṣalaḍḍukam viṣalaḍḍuke viṣalaḍḍukāni
Instrumentalviṣalaḍḍukena viṣalaḍḍukābhyām viṣalaḍḍukaiḥ
Dativeviṣalaḍḍukāya viṣalaḍḍukābhyām viṣalaḍḍukebhyaḥ
Ablativeviṣalaḍḍukāt viṣalaḍḍukābhyām viṣalaḍḍukebhyaḥ
Genitiveviṣalaḍḍukasya viṣalaḍḍukayoḥ viṣalaḍḍukānām
Locativeviṣalaḍḍuke viṣalaḍḍukayoḥ viṣalaḍḍukeṣu

Compound viṣalaḍḍuka -

Adverb -viṣalaḍḍukam -viṣalaḍḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria