Declension table of ?viṣalaḍḍuka

Deva

MasculineSingularDualPlural
Nominativeviṣalaḍḍukaḥ viṣalaḍḍukau viṣalaḍḍukāḥ
Vocativeviṣalaḍḍuka viṣalaḍḍukau viṣalaḍḍukāḥ
Accusativeviṣalaḍḍukam viṣalaḍḍukau viṣalaḍḍukān
Instrumentalviṣalaḍḍukena viṣalaḍḍukābhyām viṣalaḍḍukaiḥ viṣalaḍḍukebhiḥ
Dativeviṣalaḍḍukāya viṣalaḍḍukābhyām viṣalaḍḍukebhyaḥ
Ablativeviṣalaḍḍukāt viṣalaḍḍukābhyām viṣalaḍḍukebhyaḥ
Genitiveviṣalaḍḍukasya viṣalaḍḍukayoḥ viṣalaḍḍukānām
Locativeviṣalaḍḍuke viṣalaḍḍukayoḥ viṣalaḍḍukeṣu

Compound viṣalaḍḍuka -

Adverb -viṣalaḍḍukam -viṣalaḍḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria