Declension table of ?viṣala

Deva

NeuterSingularDualPlural
Nominativeviṣalam viṣale viṣalāni
Vocativeviṣala viṣale viṣalāni
Accusativeviṣalam viṣale viṣalāni
Instrumentalviṣalena viṣalābhyām viṣalaiḥ
Dativeviṣalāya viṣalābhyām viṣalebhyaḥ
Ablativeviṣalāt viṣalābhyām viṣalebhyaḥ
Genitiveviṣalasya viṣalayoḥ viṣalānām
Locativeviṣale viṣalayoḥ viṣaleṣu

Compound viṣala -

Adverb -viṣalam -viṣalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria