Declension table of ?viṣakumbha

Deva

MasculineSingularDualPlural
Nominativeviṣakumbhaḥ viṣakumbhau viṣakumbhāḥ
Vocativeviṣakumbha viṣakumbhau viṣakumbhāḥ
Accusativeviṣakumbham viṣakumbhau viṣakumbhān
Instrumentalviṣakumbheṇa viṣakumbhābhyām viṣakumbhaiḥ viṣakumbhebhiḥ
Dativeviṣakumbhāya viṣakumbhābhyām viṣakumbhebhyaḥ
Ablativeviṣakumbhāt viṣakumbhābhyām viṣakumbhebhyaḥ
Genitiveviṣakumbhasya viṣakumbhayoḥ viṣakumbhāṇām
Locativeviṣakumbhe viṣakumbhayoḥ viṣakumbheṣu

Compound viṣakumbha -

Adverb -viṣakumbham -viṣakumbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria