Declension table of ?viṣaktatva

Deva

NeuterSingularDualPlural
Nominativeviṣaktatvam viṣaktatve viṣaktatvāni
Vocativeviṣaktatva viṣaktatve viṣaktatvāni
Accusativeviṣaktatvam viṣaktatve viṣaktatvāni
Instrumentalviṣaktatvena viṣaktatvābhyām viṣaktatvaiḥ
Dativeviṣaktatvāya viṣaktatvābhyām viṣaktatvebhyaḥ
Ablativeviṣaktatvāt viṣaktatvābhyām viṣaktatvebhyaḥ
Genitiveviṣaktatvasya viṣaktatvayoḥ viṣaktatvānām
Locativeviṣaktatve viṣaktatvayoḥ viṣaktatveṣu

Compound viṣaktatva -

Adverb -viṣaktatvam -viṣaktatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria