Declension table of ?viṣaktā

Deva

FeminineSingularDualPlural
Nominativeviṣaktā viṣakte viṣaktāḥ
Vocativeviṣakte viṣakte viṣaktāḥ
Accusativeviṣaktām viṣakte viṣaktāḥ
Instrumentalviṣaktayā viṣaktābhyām viṣaktābhiḥ
Dativeviṣaktāyai viṣaktābhyām viṣaktābhyaḥ
Ablativeviṣaktāyāḥ viṣaktābhyām viṣaktābhyaḥ
Genitiveviṣaktāyāḥ viṣaktayoḥ viṣaktānām
Locativeviṣaktāyām viṣaktayoḥ viṣaktāsu

Adverb -viṣaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria