Declension table of viṣakta

Deva

MasculineSingularDualPlural
Nominativeviṣaktaḥ viṣaktau viṣaktāḥ
Vocativeviṣakta viṣaktau viṣaktāḥ
Accusativeviṣaktam viṣaktau viṣaktān
Instrumentalviṣaktena viṣaktābhyām viṣaktaiḥ viṣaktebhiḥ
Dativeviṣaktāya viṣaktābhyām viṣaktebhyaḥ
Ablativeviṣaktāt viṣaktābhyām viṣaktebhyaḥ
Genitiveviṣaktasya viṣaktayoḥ viṣaktānām
Locativeviṣakte viṣaktayoḥ viṣakteṣu

Compound viṣakta -

Adverb -viṣaktam -viṣaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria