Declension table of ?viṣakanda

Deva

MasculineSingularDualPlural
Nominativeviṣakandaḥ viṣakandau viṣakandāḥ
Vocativeviṣakanda viṣakandau viṣakandāḥ
Accusativeviṣakandam viṣakandau viṣakandān
Instrumentalviṣakandena viṣakandābhyām viṣakandaiḥ viṣakandebhiḥ
Dativeviṣakandāya viṣakandābhyām viṣakandebhyaḥ
Ablativeviṣakandāt viṣakandābhyām viṣakandebhyaḥ
Genitiveviṣakandasya viṣakandayoḥ viṣakandānām
Locativeviṣakande viṣakandayoḥ viṣakandeṣu

Compound viṣakanda -

Adverb -viṣakandam -viṣakandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria