Declension table of ?viṣakāṣṭha

Deva

NeuterSingularDualPlural
Nominativeviṣakāṣṭham viṣakāṣṭhe viṣakāṣṭhāni
Vocativeviṣakāṣṭha viṣakāṣṭhe viṣakāṣṭhāni
Accusativeviṣakāṣṭham viṣakāṣṭhe viṣakāṣṭhāni
Instrumentalviṣakāṣṭhena viṣakāṣṭhābhyām viṣakāṣṭhaiḥ
Dativeviṣakāṣṭhāya viṣakāṣṭhābhyām viṣakāṣṭhebhyaḥ
Ablativeviṣakāṣṭhāt viṣakāṣṭhābhyām viṣakāṣṭhebhyaḥ
Genitiveviṣakāṣṭhasya viṣakāṣṭhayoḥ viṣakāṣṭhānām
Locativeviṣakāṣṭhe viṣakāṣṭhayoḥ viṣakāṣṭheṣu

Compound viṣakāṣṭha -

Adverb -viṣakāṣṭham -viṣakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria