Declension table of ?viṣakaṇṭha

Deva

MasculineSingularDualPlural
Nominativeviṣakaṇṭhaḥ viṣakaṇṭhau viṣakaṇṭhāḥ
Vocativeviṣakaṇṭha viṣakaṇṭhau viṣakaṇṭhāḥ
Accusativeviṣakaṇṭham viṣakaṇṭhau viṣakaṇṭhān
Instrumentalviṣakaṇṭhena viṣakaṇṭhābhyām viṣakaṇṭhaiḥ viṣakaṇṭhebhiḥ
Dativeviṣakaṇṭhāya viṣakaṇṭhābhyām viṣakaṇṭhebhyaḥ
Ablativeviṣakaṇṭhāt viṣakaṇṭhābhyām viṣakaṇṭhebhyaḥ
Genitiveviṣakaṇṭhasya viṣakaṇṭhayoḥ viṣakaṇṭhānām
Locativeviṣakaṇṭhe viṣakaṇṭhayoḥ viṣakaṇṭheṣu

Compound viṣakaṇṭha -

Adverb -viṣakaṇṭham -viṣakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria