Declension table of ?viṣakṛminyāya

Deva

MasculineSingularDualPlural
Nominativeviṣakṛminyāyaḥ viṣakṛminyāyau viṣakṛminyāyāḥ
Vocativeviṣakṛminyāya viṣakṛminyāyau viṣakṛminyāyāḥ
Accusativeviṣakṛminyāyam viṣakṛminyāyau viṣakṛminyāyān
Instrumentalviṣakṛminyāyena viṣakṛminyāyābhyām viṣakṛminyāyaiḥ viṣakṛminyāyebhiḥ
Dativeviṣakṛminyāyāya viṣakṛminyāyābhyām viṣakṛminyāyebhyaḥ
Ablativeviṣakṛminyāyāt viṣakṛminyāyābhyām viṣakṛminyāyebhyaḥ
Genitiveviṣakṛminyāyasya viṣakṛminyāyayoḥ viṣakṛminyāyānām
Locativeviṣakṛminyāye viṣakṛminyāyayoḥ viṣakṛminyāyeṣu

Compound viṣakṛminyāya -

Adverb -viṣakṛminyāyam -viṣakṛminyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria