Declension table of ?viṣakṛmi

Deva

MasculineSingularDualPlural
Nominativeviṣakṛmiḥ viṣakṛmī viṣakṛmayaḥ
Vocativeviṣakṛme viṣakṛmī viṣakṛmayaḥ
Accusativeviṣakṛmim viṣakṛmī viṣakṛmīn
Instrumentalviṣakṛmiṇā viṣakṛmibhyām viṣakṛmibhiḥ
Dativeviṣakṛmaye viṣakṛmibhyām viṣakṛmibhyaḥ
Ablativeviṣakṛmeḥ viṣakṛmibhyām viṣakṛmibhyaḥ
Genitiveviṣakṛmeḥ viṣakṛmyoḥ viṣakṛmīṇām
Locativeviṣakṛmau viṣakṛmyoḥ viṣakṛmiṣu

Compound viṣakṛmi -

Adverb -viṣakṛmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria