Declension table of ?viṣajuṣṭā

Deva

FeminineSingularDualPlural
Nominativeviṣajuṣṭā viṣajuṣṭe viṣajuṣṭāḥ
Vocativeviṣajuṣṭe viṣajuṣṭe viṣajuṣṭāḥ
Accusativeviṣajuṣṭām viṣajuṣṭe viṣajuṣṭāḥ
Instrumentalviṣajuṣṭayā viṣajuṣṭābhyām viṣajuṣṭābhiḥ
Dativeviṣajuṣṭāyai viṣajuṣṭābhyām viṣajuṣṭābhyaḥ
Ablativeviṣajuṣṭāyāḥ viṣajuṣṭābhyām viṣajuṣṭābhyaḥ
Genitiveviṣajuṣṭāyāḥ viṣajuṣṭayoḥ viṣajuṣṭānām
Locativeviṣajuṣṭāyām viṣajuṣṭayoḥ viṣajuṣṭāsu

Adverb -viṣajuṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria