Declension table of ?viṣajjita

Deva

NeuterSingularDualPlural
Nominativeviṣajjitam viṣajjite viṣajjitāni
Vocativeviṣajjita viṣajjite viṣajjitāni
Accusativeviṣajjitam viṣajjite viṣajjitāni
Instrumentalviṣajjitena viṣajjitābhyām viṣajjitaiḥ
Dativeviṣajjitāya viṣajjitābhyām viṣajjitebhyaḥ
Ablativeviṣajjitāt viṣajjitābhyām viṣajjitebhyaḥ
Genitiveviṣajjitasya viṣajjitayoḥ viṣajjitānām
Locativeviṣajjite viṣajjitayoḥ viṣajjiteṣu

Compound viṣajjita -

Adverb -viṣajjitam -viṣajjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria