Declension table of ?viṣajihvā

Deva

FeminineSingularDualPlural
Nominativeviṣajihvā viṣajihve viṣajihvāḥ
Vocativeviṣajihve viṣajihve viṣajihvāḥ
Accusativeviṣajihvām viṣajihve viṣajihvāḥ
Instrumentalviṣajihvayā viṣajihvābhyām viṣajihvābhiḥ
Dativeviṣajihvāyai viṣajihvābhyām viṣajihvābhyaḥ
Ablativeviṣajihvāyāḥ viṣajihvābhyām viṣajihvābhyaḥ
Genitiveviṣajihvāyāḥ viṣajihvayoḥ viṣajihvānām
Locativeviṣajihvāyām viṣajihvayoḥ viṣajihvāsu

Adverb -viṣajihvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria