Declension table of ?viṣajihva

Deva

NeuterSingularDualPlural
Nominativeviṣajihvam viṣajihve viṣajihvāni
Vocativeviṣajihva viṣajihve viṣajihvāni
Accusativeviṣajihvam viṣajihve viṣajihvāni
Instrumentalviṣajihvena viṣajihvābhyām viṣajihvaiḥ
Dativeviṣajihvāya viṣajihvābhyām viṣajihvebhyaḥ
Ablativeviṣajihvāt viṣajihvābhyām viṣajihvebhyaḥ
Genitiveviṣajihvasya viṣajihvayoḥ viṣajihvānām
Locativeviṣajihve viṣajihvayoḥ viṣajihveṣu

Compound viṣajihva -

Adverb -viṣajihvam -viṣajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria