Declension table of ?viṣajihva

Deva

MasculineSingularDualPlural
Nominativeviṣajihvaḥ viṣajihvau viṣajihvāḥ
Vocativeviṣajihva viṣajihvau viṣajihvāḥ
Accusativeviṣajihvam viṣajihvau viṣajihvān
Instrumentalviṣajihvena viṣajihvābhyām viṣajihvaiḥ viṣajihvebhiḥ
Dativeviṣajihvāya viṣajihvābhyām viṣajihvebhyaḥ
Ablativeviṣajihvāt viṣajihvābhyām viṣajihvebhyaḥ
Genitiveviṣajihvasya viṣajihvayoḥ viṣajihvānām
Locativeviṣajihve viṣajihvayoḥ viṣajihveṣu

Compound viṣajihva -

Adverb -viṣajihvam -viṣajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria