Declension table of ?viṣajala

Deva

NeuterSingularDualPlural
Nominativeviṣajalam viṣajale viṣajalāni
Vocativeviṣajala viṣajale viṣajalāni
Accusativeviṣajalam viṣajale viṣajalāni
Instrumentalviṣajalena viṣajalābhyām viṣajalaiḥ
Dativeviṣajalāya viṣajalābhyām viṣajalebhyaḥ
Ablativeviṣajalāt viṣajalābhyām viṣajalebhyaḥ
Genitiveviṣajalasya viṣajalayoḥ viṣajalānām
Locativeviṣajale viṣajalayoḥ viṣajaleṣu

Compound viṣajala -

Adverb -viṣajalam -viṣajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria